真言宗泉涌寺派大本山 法楽寺

現在の位置

五色線

ここからメインの本文です。

‡ Āṭānāṭiya sutta [阿吒曩胝経]

凡例目録 |  Vandanā |  Saraṇataya |  Pañca sīla |  Aṭṭhaṅga sīla
Buddha guṇā |  Dhamma guṇā |  Saṅgha guṇā
Paritta Parikamma |  Maṅgala sutta  |  Ratana sutta |  Metta sutta |  Khandha sutta
Mora sutra |  Vaṭṭa sutta |  Dhajagga sutta |  Āṭānāṭiya sutta |  Aṅgulimāla sutta
Bojjhaṅga sutta |  Pubbaṇha sutta

← 前の項を見る・次の項を見る →

・ トップページに戻る

1.Āṭānāṭiya sutta

阿吒曩胝経

このページのTOPへ / パーリ語原文へ / カナ読みへ / 日本語訳へ / 解題へ

パーリ語原文
a.
b.
1.
Vipassissa ca namatthu,
Cakkhumantassa sirīmato.
Sikhissapi ca namatthu,
Sabbabhūtānukampino.

2.
Vessabhussa ca namatthu,
Nhātakassa tapassino,
Namatthu kakusandhassa,
Mārasenāpamaddino.

3.
Koṇāgamanassa namatthu,
Brāhmaṇassa vusīmato,
Kassapassa ca namatthu,
Vippamuttassa sabbadhi.

4.
Aṅgīrasassa namatthu,
Sakyaputtassa sirīmato,
Yo imaṃ dhammaṃ desesi,
Sabbadukkhāpanūdanaṃ.

5.
Ye cāpi nibbutā loke,
Yathābhūtaṃ vipassisuṃ,
Te janā apisuṇātha,
Mahantā vītasāradā.

6.
Hitaṃ devamanussānaṃ,
Yaṃ namassanti gotamaṃ,
Vijjācaraṇasampannaṃ,
Mahantaṃ vītasāradaṃ.

7.

このページのTOPへ / パーリ語原文へ / カナ読みへ / 日本語訳へ / 解題へ

カナ読み
a.

このページのTOPへ / パーリ語原文へ / カナ読みへ / 日本語訳へ / 解題へ

日本語訳

日本語訳:沙門 覺應

このページのTOPへ / パーリ語原文へ / カナ読みへ / 日本語訳へ / 解題へ

← 前の項を見る・次の項を見る →

・ 目次へ戻る

・ “仏陀の教え”へ戻る

2.解題

 

Dīghanikāyo Pāthikavaggapāḷi 9. Āṭānāṭiyasuttaṃ Paṭhamabhāṇavāro

貧道覺應 拝識
(horakuji@gmail.com)

← 前の項を見る・次の項を見る →

・ 目次へ戻る

・ “仏陀の教え”へ戻る

凡例目録 |  Vandanā |  Saraṇataya |  Pañca sīla |  Aṭṭhaṅga sīla
Buddha guṇā |  Dhamma guṇā |  Saṅgha guṇā
Paritta Parikamma |  Maṅgala sutta  |  Ratana sutta |  Metta sutta |  Khandha sutta
Mora sutra |  Vaṭṭa sutta |  Dhajagga sutta |  Āṭānāṭiya sutta |  Aṅgulimāla sutta
Bojjhaṅga sutta |  Pubbaṇha sutta

・ トップページに戻る

メインの本文はここまでです。

メニューへ戻る


五色線

現在の位置

このページは以上です。